क्नवितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्नवितव्यः
क्नवितव्यौ
क्नवितव्याः
സംബോധന
क्नवितव्य
क्नवितव्यौ
क्नवितव्याः
ദ്വിതീയാ
क्नवितव्यम्
क्नवितव्यौ
क्नवितव्यान्
തൃതീയാ
क्नवितव्येन
क्नवितव्याभ्याम्
क्नवितव्यैः
ചതുർഥീ
क्नवितव्याय
क्नवितव्याभ्याम्
क्नवितव्येभ्यः
പഞ്ചമീ
क्नवितव्यात् / क्नवितव्याद्
क्नवितव्याभ्याम्
क्नवितव्येभ्यः
ഷഷ്ഠീ
क्नवितव्यस्य
क्नवितव्ययोः
क्नवितव्यानाम्
സപ്തമീ
क्नवितव्ये
क्नवितव्ययोः
क्नवितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्नवितव्यः
क्नवितव्यौ
क्नवितव्याः
സംബോധന
क्नवितव्य
क्नवितव्यौ
क्नवितव्याः
ദ്വിതീയാ
क्नवितव्यम्
क्नवितव्यौ
क्नवितव्यान्
തൃതീയാ
क्नवितव्येन
क्नवितव्याभ्याम्
क्नवितव्यैः
ചതുർഥീ
क्नवितव्याय
क्नवितव्याभ्याम्
क्नवितव्येभ्यः
പഞ്ചമീ
क्नवितव्यात् / क्नवितव्याद्
क्नवितव्याभ्याम्
क्नवितव्येभ्यः
ഷഷ്ഠീ
क्नवितव्यस्य
क्नवितव्ययोः
क्नवितव्यानाम्
സപ്തമീ
क्नवितव्ये
क्नवितव्ययोः
क्नवितव्येषु


മറ്റുള്ളവ