क्नवितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्नवितव्यः
क्नवितव्यौ
क्नवितव्याः
સંબોધન
क्नवितव्य
क्नवितव्यौ
क्नवितव्याः
દ્વિતીયા
क्नवितव्यम्
क्नवितव्यौ
क्नवितव्यान्
તૃતીયા
क्नवितव्येन
क्नवितव्याभ्याम्
क्नवितव्यैः
ચતુર્થી
क्नवितव्याय
क्नवितव्याभ्याम्
क्नवितव्येभ्यः
પંચમી
क्नवितव्यात् / क्नवितव्याद्
क्नवितव्याभ्याम्
क्नवितव्येभ्यः
ષષ્ઠી
क्नवितव्यस्य
क्नवितव्ययोः
क्नवितव्यानाम्
સપ્તમી
क्नवितव्ये
क्नवितव्ययोः
क्नवितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्नवितव्यः
क्नवितव्यौ
क्नवितव्याः
સંબોધન
क्नवितव्य
क्नवितव्यौ
क्नवितव्याः
દ્વિતીયા
क्नवितव्यम्
क्नवितव्यौ
क्नवितव्यान्
તૃતીયા
क्नवितव्येन
क्नवितव्याभ्याम्
क्नवितव्यैः
ચતુર્થી
क्नवितव्याय
क्नवितव्याभ्याम्
क्नवितव्येभ्यः
પંચમી
क्नवितव्यात् / क्नवितव्याद्
क्नवितव्याभ्याम्
क्नवितव्येभ्यः
ષષ્ઠી
क्नवितव्यस्य
क्नवितव्ययोः
क्नवितव्यानाम्
સપ્તમી
क्नवितव्ये
क्नवितव्ययोः
क्नवितव्येषु


અન્ય