कौसुम्भ શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कौसुम्भः
कौसुम्भौ
कौसुम्भाः
સંબોધન
कौसुम्भ
कौसुम्भौ
कौसुम्भाः
દ્વિતીયા
कौसुम्भम्
कौसुम्भौ
कौसुम्भान्
તૃતીયા
कौसुम्भेन
कौसुम्भाभ्याम्
कौसुम्भैः
ચતુર્થી
कौसुम्भाय
कौसुम्भाभ्याम्
कौसुम्भेभ्यः
પંચમી
कौसुम्भात् / कौसुम्भाद्
कौसुम्भाभ्याम्
कौसुम्भेभ्यः
ષષ્ઠી
कौसुम्भस्य
कौसुम्भयोः
कौसुम्भानाम्
સપ્તમી
कौसुम्भे
कौसुम्भयोः
कौसुम्भेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कौसुम्भः
कौसुम्भौ
कौसुम्भाः
સંબોધન
कौसुम्भ
कौसुम्भौ
कौसुम्भाः
દ્વિતીયા
कौसुम्भम्
कौसुम्भौ
कौसुम्भान्
તૃતીયા
कौसुम्भेन
कौसुम्भाभ्याम्
कौसुम्भैः
ચતુર્થી
कौसुम्भाय
कौसुम्भाभ्याम्
कौसुम्भेभ्यः
પંચમી
कौसुम्भात् / कौसुम्भाद्
कौसुम्भाभ्याम्
कौसुम्भेभ्यः
ષષ્ઠી
कौसुम्भस्य
कौसुम्भयोः
कौसुम्भानाम्
સપ્તમી
कौसुम्भे
कौसुम्भयोः
कौसुम्भेषु


અન્ય