कौष्ठवित्क ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कौष्ठवित्कः
कौष्ठवित्कौ
कौष्ठवित्काः
സംബോധന
कौष्ठवित्क
कौष्ठवित्कौ
कौष्ठवित्काः
ദ്വിതീയാ
कौष्ठवित्कम्
कौष्ठवित्कौ
कौष्ठवित्कान्
തൃതീയാ
कौष्ठवित्केन
कौष्ठवित्काभ्याम्
कौष्ठवित्कैः
ചതുർഥീ
कौष्ठवित्काय
कौष्ठवित्काभ्याम्
कौष्ठवित्केभ्यः
പഞ്ചമീ
कौष्ठवित्कात् / कौष्ठवित्काद्
कौष्ठवित्काभ्याम्
कौष्ठवित्केभ्यः
ഷഷ്ഠീ
कौष्ठवित्कस्य
कौष्ठवित्कयोः
कौष्ठवित्कानाम्
സപ്തമീ
कौष्ठवित्के
कौष्ठवित्कयोः
कौष्ठवित्केषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कौष्ठवित्कः
कौष्ठवित्कौ
कौष्ठवित्काः
സംബോധന
कौष्ठवित्क
कौष्ठवित्कौ
कौष्ठवित्काः
ദ്വിതീയാ
कौष्ठवित्कम्
कौष्ठवित्कौ
कौष्ठवित्कान्
തൃതീയാ
कौष्ठवित्केन
कौष्ठवित्काभ्याम्
कौष्ठवित्कैः
ചതുർഥീ
कौष्ठवित्काय
कौष्ठवित्काभ्याम्
कौष्ठवित्केभ्यः
പഞ്ചമീ
कौष्ठवित्कात् / कौष्ठवित्काद्
कौष्ठवित्काभ्याम्
कौष्ठवित्केभ्यः
ഷഷ്ഠീ
कौष्ठवित्कस्य
कौष्ठवित्कयोः
कौष्ठवित्कानाम्
സപ്തമീ
कौष्ठवित्के
कौष्ठवित्कयोः
कौष्ठवित्केषु


മറ്റുള്ളവ