कौरव શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कौरवः
कौरवौ
कौरवाः
સંબોધન
कौरव
कौरवौ
कौरवाः
દ્વિતીયા
कौरवम्
कौरवौ
कौरवान्
તૃતીયા
कौरवेण
कौरवाभ्याम्
कौरवैः
ચતુર્થી
कौरवाय
कौरवाभ्याम्
कौरवेभ्यः
પંચમી
कौरवात् / कौरवाद्
कौरवाभ्याम्
कौरवेभ्यः
ષષ્ઠી
कौरवस्य
कौरवयोः
कौरवाणाम्
સપ્તમી
कौरवे
कौरवयोः
कौरवेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कौरवः
कौरवौ
कौरवाः
સંબોધન
कौरव
कौरवौ
कौरवाः
દ્વિતીયા
कौरवम्
कौरवौ
कौरवान्
તૃતીયા
कौरवेण
कौरवाभ्याम्
कौरवैः
ચતુર્થી
कौरवाय
कौरवाभ्याम्
कौरवेभ्यः
પંચમી
कौरवात् / कौरवाद्
कौरवाभ्याम्
कौरवेभ्यः
ષષ્ઠી
कौरवस्य
कौरवयोः
कौरवाणाम्
સપ્તમી
कौरवे
कौरवयोः
कौरवेषु


અન્ય