कोसितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कोसितव्यः
कोसितव्यौ
कोसितव्याः
സംബോധന
कोसितव्य
कोसितव्यौ
कोसितव्याः
ദ്വിതീയാ
कोसितव्यम्
कोसितव्यौ
कोसितव्यान्
തൃതീയാ
कोसितव्येन
कोसितव्याभ्याम्
कोसितव्यैः
ചതുർഥീ
कोसितव्याय
कोसितव्याभ्याम्
कोसितव्येभ्यः
പഞ്ചമീ
कोसितव्यात् / कोसितव्याद्
कोसितव्याभ्याम्
कोसितव्येभ्यः
ഷഷ്ഠീ
कोसितव्यस्य
कोसितव्ययोः
कोसितव्यानाम्
സപ്തമീ
कोसितव्ये
कोसितव्ययोः
कोसितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कोसितव्यः
कोसितव्यौ
कोसितव्याः
സംബോധന
कोसितव्य
कोसितव्यौ
कोसितव्याः
ദ്വിതീയാ
कोसितव्यम्
कोसितव्यौ
कोसितव्यान्
തൃതീയാ
कोसितव्येन
कोसितव्याभ्याम्
कोसितव्यैः
ചതുർഥീ
कोसितव्याय
कोसितव्याभ्याम्
कोसितव्येभ्यः
പഞ്ചമീ
कोसितव्यात् / कोसितव्याद्
कोसितव्याभ्याम्
कोसितव्येभ्यः
ഷഷ്ഠീ
कोसितव्यस्य
कोसितव्ययोः
कोसितव्यानाम्
സപ്തമീ
कोसितव्ये
कोसितव्ययोः
कोसितव्येषु


മറ്റുള്ളവ