कोसितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कोसितव्यः
कोसितव्यौ
कोसितव्याः
સંબોધન
कोसितव्य
कोसितव्यौ
कोसितव्याः
દ્વિતીયા
कोसितव्यम्
कोसितव्यौ
कोसितव्यान्
તૃતીયા
कोसितव्येन
कोसितव्याभ्याम्
कोसितव्यैः
ચતુર્થી
कोसितव्याय
कोसितव्याभ्याम्
कोसितव्येभ्यः
પંચમી
कोसितव्यात् / कोसितव्याद्
कोसितव्याभ्याम्
कोसितव्येभ्यः
ષષ્ઠી
कोसितव्यस्य
कोसितव्ययोः
कोसितव्यानाम्
સપ્તમી
कोसितव्ये
कोसितव्ययोः
कोसितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कोसितव्यः
कोसितव्यौ
कोसितव्याः
સંબોધન
कोसितव्य
कोसितव्यौ
कोसितव्याः
દ્વિતીયા
कोसितव्यम्
कोसितव्यौ
कोसितव्यान्
તૃતીયા
कोसितव्येन
कोसितव्याभ्याम्
कोसितव्यैः
ચતુર્થી
कोसितव्याय
कोसितव्याभ्याम्
कोसितव्येभ्यः
પંચમી
कोसितव्यात् / कोसितव्याद्
कोसितव्याभ्याम्
कोसितव्येभ्यः
ષષ્ઠી
कोसितव्यस्य
कोसितव्ययोः
कोसितव्यानाम्
સપ્તમી
कोसितव्ये
कोसितव्ययोः
कोसितव्येषु


અન્ય