कोपयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कोपयितव्यः
कोपयितव्यौ
कोपयितव्याः
સંબોધન
कोपयितव्य
कोपयितव्यौ
कोपयितव्याः
દ્વિતીયા
कोपयितव्यम्
कोपयितव्यौ
कोपयितव्यान्
તૃતીયા
कोपयितव्येन
कोपयितव्याभ्याम्
कोपयितव्यैः
ચતુર્થી
कोपयितव्याय
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
પંચમી
कोपयितव्यात् / कोपयितव्याद्
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
ષષ્ઠી
कोपयितव्यस्य
कोपयितव्ययोः
कोपयितव्यानाम्
સપ્તમી
कोपयितव्ये
कोपयितव्ययोः
कोपयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कोपयितव्यः
कोपयितव्यौ
कोपयितव्याः
સંબોધન
कोपयितव्य
कोपयितव्यौ
कोपयितव्याः
દ્વિતીયા
कोपयितव्यम्
कोपयितव्यौ
कोपयितव्यान्
તૃતીયા
कोपयितव्येन
कोपयितव्याभ्याम्
कोपयितव्यैः
ચતુર્થી
कोपयितव्याय
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
પંચમી
कोपयितव्यात् / कोपयितव्याद्
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
ષષ્ઠી
कोपयितव्यस्य
कोपयितव्ययोः
कोपयितव्यानाम्
સપ્તમી
कोपयितव्ये
कोपयितव्ययोः
कोपयितव्येषु


અન્ય