कोद्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कोद्यः
कोद्यौ
कोद्याः
സംബോധന
कोद्य
कोद्यौ
कोद्याः
ദ്വിതീയാ
कोद्यम्
कोद्यौ
कोद्यान्
തൃതീയാ
कोद्येन
कोद्याभ्याम्
कोद्यैः
ചതുർഥീ
कोद्याय
कोद्याभ्याम्
कोद्येभ्यः
പഞ്ചമീ
कोद्यात् / कोद्याद्
कोद्याभ्याम्
कोद्येभ्यः
ഷഷ്ഠീ
कोद्यस्य
कोद्ययोः
कोद्यानाम्
സപ്തമീ
कोद्ये
कोद्ययोः
कोद्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कोद्यः
कोद्यौ
कोद्याः
സംബോധന
कोद्य
कोद्यौ
कोद्याः
ദ്വിതീയാ
कोद्यम्
कोद्यौ
कोद्यान्
തൃതീയാ
कोद्येन
कोद्याभ्याम्
कोद्यैः
ചതുർഥീ
कोद्याय
कोद्याभ्याम्
कोद्येभ्यः
പഞ്ചമീ
कोद्यात् / कोद्याद्
कोद्याभ्याम्
कोद्येभ्यः
ഷഷ്ഠീ
कोद्यस्य
कोद्ययोः
कोद्यानाम्
സപ്തമീ
कोद्ये
कोद्ययोः
कोद्येषु


മറ്റുള്ളവ