कोटयमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कोटयमानः
कोटयमानौ
कोटयमानाः
સંબોધન
कोटयमान
कोटयमानौ
कोटयमानाः
દ્વિતીયા
कोटयमानम्
कोटयमानौ
कोटयमानान्
તૃતીયા
कोटयमानेन
कोटयमानाभ्याम्
कोटयमानैः
ચતુર્થી
कोटयमानाय
कोटयमानाभ्याम्
कोटयमानेभ्यः
પંચમી
कोटयमानात् / कोटयमानाद्
कोटयमानाभ्याम्
कोटयमानेभ्यः
ષષ્ઠી
कोटयमानस्य
कोटयमानयोः
कोटयमानानाम्
સપ્તમી
कोटयमाने
कोटयमानयोः
कोटयमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कोटयमानः
कोटयमानौ
कोटयमानाः
સંબોધન
कोटयमान
कोटयमानौ
कोटयमानाः
દ્વિતીયા
कोटयमानम्
कोटयमानौ
कोटयमानान्
તૃતીયા
कोटयमानेन
कोटयमानाभ्याम्
कोटयमानैः
ચતુર્થી
कोटयमानाय
कोटयमानाभ्याम्
कोटयमानेभ्यः
પંચમી
कोटयमानात् / कोटयमानाद्
कोटयमानाभ्याम्
कोटयमानेभ्यः
ષષ્ઠી
कोटयमानस्य
कोटयमानयोः
कोटयमानानाम्
સપ્તમી
कोटयमाने
कोटयमानयोः
कोटयमानेषु


અન્ય