कैवल्य શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कैवल्यम्
कैवल्ये
कैवल्यानि
સંબોધન
कैवल्य
कैवल्ये
कैवल्यानि
દ્વિતીયા
कैवल्यम्
कैवल्ये
कैवल्यानि
તૃતીયા
कैवल्येन
कैवल्याभ्याम्
कैवल्यैः
ચતુર્થી
कैवल्याय
कैवल्याभ्याम्
कैवल्येभ्यः
પંચમી
कैवल्यात् / कैवल्याद्
कैवल्याभ्याम्
कैवल्येभ्यः
ષષ્ઠી
कैवल्यस्य
कैवल्ययोः
कैवल्यानाम्
સપ્તમી
कैवल्ये
कैवल्ययोः
कैवल्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कैवल्यम्
कैवल्ये
कैवल्यानि
સંબોધન
कैवल्य
कैवल्ये
कैवल्यानि
દ્વિતીયા
कैवल्यम्
कैवल्ये
कैवल्यानि
તૃતીયા
कैवल्येन
कैवल्याभ्याम्
कैवल्यैः
ચતુર્થી
कैवल्याय
कैवल्याभ्याम्
कैवल्येभ्यः
પંચમી
कैवल्यात् / कैवल्याद्
कैवल्याभ्याम्
कैवल्येभ्यः
ષષ્ઠી
कैवल्यस्य
कैवल्ययोः
कैवल्यानाम्
સપ્તમી
कैवल्ये
कैवल्ययोः
कैवल्येषु