केश ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
केशः
केशौ
केशाः
സംബോധന
केश
केशौ
केशाः
ദ്വിതീയാ
केशम्
केशौ
केशान्
തൃതീയാ
केशेन
केशाभ्याम्
केशैः
ചതുർഥീ
केशाय
केशाभ्याम्
केशेभ्यः
പഞ്ചമീ
केशात् / केशाद्
केशाभ्याम्
केशेभ्यः
ഷഷ്ഠീ
केशस्य
केशयोः
केशानाम्
സപ്തമീ
केशे
केशयोः
केशेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
केशः
केशौ
केशाः
സംബോധന
केश
केशौ
केशाः
ദ്വിതീയാ
केशम्
केशौ
केशान्
തൃതീയാ
केशेन
केशाभ्याम्
केशैः
ചതുർഥീ
केशाय
केशाभ्याम्
केशेभ्यः
പഞ്ചമീ
केशात् / केशाद्
केशाभ्याम्
केशेभ्यः
ഷഷ്ഠീ
केशस्य
केशयोः
केशानाम्
സപ്തമീ
केशे
केशयोः
केशेषु