केश શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
केशः
केशौ
केशाः
સંબોધન
केश
केशौ
केशाः
દ્વિતીયા
केशम्
केशौ
केशान्
તૃતીયા
केशेन
केशाभ्याम्
केशैः
ચતુર્થી
केशाय
केशाभ्याम्
केशेभ्यः
પંચમી
केशात् / केशाद्
केशाभ्याम्
केशेभ्यः
ષષ્ઠી
केशस्य
केशयोः
केशानाम्
સપ્તમી
केशे
केशयोः
केशेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
केशः
केशौ
केशाः
સંબોધન
केश
केशौ
केशाः
દ્વિતીયા
केशम्
केशौ
केशान्
તૃતીયા
केशेन
केशाभ्याम्
केशैः
ચતુર્થી
केशाय
केशाभ्याम्
केशेभ्यः
પંચમી
केशात् / केशाद्
केशाभ्याम्
केशेभ्यः
ષષ્ઠી
केशस्य
केशयोः
केशानाम्
સપ્તમી
केशे
केशयोः
केशेषु