केवितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
केवितव्यः
केवितव्यौ
केवितव्याः
സംബോധന
केवितव्य
केवितव्यौ
केवितव्याः
ദ്വിതീയാ
केवितव्यम्
केवितव्यौ
केवितव्यान्
തൃതീയാ
केवितव्येन
केवितव्याभ्याम्
केवितव्यैः
ചതുർഥീ
केवितव्याय
केवितव्याभ्याम्
केवितव्येभ्यः
പഞ്ചമീ
केवितव्यात् / केवितव्याद्
केवितव्याभ्याम्
केवितव्येभ्यः
ഷഷ്ഠീ
केवितव्यस्य
केवितव्ययोः
केवितव्यानाम्
സപ്തമീ
केवितव्ये
केवितव्ययोः
केवितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
केवितव्यः
केवितव्यौ
केवितव्याः
സംബോധന
केवितव्य
केवितव्यौ
केवितव्याः
ദ്വിതീയാ
केवितव्यम्
केवितव्यौ
केवितव्यान्
തൃതീയാ
केवितव्येन
केवितव्याभ्याम्
केवितव्यैः
ചതുർഥീ
केवितव्याय
केवितव्याभ्याम्
केवितव्येभ्यः
പഞ്ചമീ
केवितव्यात् / केवितव्याद्
केवितव्याभ्याम्
केवितव्येभ्यः
ഷഷ്ഠീ
केवितव्यस्य
केवितव्ययोः
केवितव्यानाम्
സപ്തമീ
केवितव्ये
केवितव्ययोः
केवितव्येषु


മറ്റുള്ളവ