केवितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
केवितव्यः
केवितव्यौ
केवितव्याः
સંબોધન
केवितव्य
केवितव्यौ
केवितव्याः
દ્વિતીયા
केवितव्यम्
केवितव्यौ
केवितव्यान्
તૃતીયા
केवितव्येन
केवितव्याभ्याम्
केवितव्यैः
ચતુર્થી
केवितव्याय
केवितव्याभ्याम्
केवितव्येभ्यः
પંચમી
केवितव्यात् / केवितव्याद्
केवितव्याभ्याम्
केवितव्येभ्यः
ષષ્ઠી
केवितव्यस्य
केवितव्ययोः
केवितव्यानाम्
સપ્તમી
केवितव्ये
केवितव्ययोः
केवितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
केवितव्यः
केवितव्यौ
केवितव्याः
સંબોધન
केवितव्य
केवितव्यौ
केवितव्याः
દ્વિતીયા
केवितव्यम्
केवितव्यौ
केवितव्यान्
તૃતીયા
केवितव्येन
केवितव्याभ्याम्
केवितव्यैः
ચતુર્થી
केवितव्याय
केवितव्याभ्याम्
केवितव्येभ्यः
પંચમી
केवितव्यात् / केवितव्याद्
केवितव्याभ्याम्
केवितव्येभ्यः
ષષ્ઠી
केवितव्यस्य
केवितव्ययोः
केवितव्यानाम्
સપ્તમી
केवितव्ये
केवितव्ययोः
केवितव्येषु


અન્ય