केलत् ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
केलन्
केलन्तौ
केलन्तः
സംബോധന
केलन्
केलन्तौ
केलन्तः
ദ്വിതീയാ
केलन्तम्
केलन्तौ
केलतः
തൃതീയാ
केलता
केलद्भ्याम्
केलद्भिः
ചതുർഥീ
केलते
केलद्भ्याम्
केलद्भ्यः
പഞ്ചമീ
केलतः
केलद्भ्याम्
केलद्भ्यः
ഷഷ്ഠീ
केलतः
केलतोः
केलताम्
സപ്തമീ
केलति
केलतोः
केलत्सु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
केलन्
केलन्तौ
केलन्तः
സംബോധന
केलन्
केलन्तौ
केलन्तः
ദ്വിതീയാ
केलन्तम्
केलन्तौ
केलतः
തൃതീയാ
केलता
केलद्भ्याम्
केलद्भिः
ചതുർഥീ
केलते
केलद्भ्याम्
केलद्भ्यः
പഞ്ചമീ
केलतः
केलद्भ्याम्
केलद्भ्यः
ഷഷ്ഠീ
केलतः
केलतोः
केलताम्
സപ്തമീ
केलति
केलतोः
केलत्सु


മറ്റുള്ളവ