केलत् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
केलन्
केलन्तौ
केलन्तः
સંબોધન
केलन्
केलन्तौ
केलन्तः
દ્વિતીયા
केलन्तम्
केलन्तौ
केलतः
તૃતીયા
केलता
केलद्भ्याम्
केलद्भिः
ચતુર્થી
केलते
केलद्भ्याम्
केलद्भ्यः
પંચમી
केलतः
केलद्भ्याम्
केलद्भ्यः
ષષ્ઠી
केलतः
केलतोः
केलताम्
સપ્તમી
केलति
केलतोः
केलत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
केलन्
केलन्तौ
केलन्तः
સંબોધન
केलन्
केलन्तौ
केलन्तः
દ્વિતીયા
केलन्तम्
केलन्तौ
केलतः
તૃતીયા
केलता
केलद्भ्याम्
केलद्भिः
ચતુર્થી
केलते
केलद्भ्याम्
केलद्भ्यः
પંચમી
केलतः
केलद्भ्याम्
केलद्भ्यः
ષષ્ઠી
केलतः
केलतोः
केलताम्
સપ્તમી
केलति
केलतोः
केलत्सु


અન્ય