कृष्ट ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कृष्टः
कृष्टौ
कृष्टाः
സംബോധന
कृष्ट
कृष्टौ
कृष्टाः
ദ്വിതീയാ
कृष्टम्
कृष्टौ
कृष्टान्
തൃതീയാ
कृष्टेन
कृष्टाभ्याम्
कृष्टैः
ചതുർഥീ
कृष्टाय
कृष्टाभ्याम्
कृष्टेभ्यः
പഞ്ചമീ
कृष्टात् / कृष्टाद्
कृष्टाभ्याम्
कृष्टेभ्यः
ഷഷ്ഠീ
कृष्टस्य
कृष्टयोः
कृष्टानाम्
സപ്തമീ
कृष्टे
कृष्टयोः
कृष्टेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कृष्टः
कृष्टौ
कृष्टाः
സംബോധന
कृष्ट
कृष्टौ
कृष्टाः
ദ്വിതീയാ
कृष्टम्
कृष्टौ
कृष्टान्
തൃതീയാ
कृष्टेन
कृष्टाभ्याम्
कृष्टैः
ചതുർഥീ
कृष्टाय
कृष्टाभ्याम्
कृष्टेभ्यः
പഞ്ചമീ
कृष्टात् / कृष्टाद्
कृष्टाभ्याम्
कृष्टेभ्यः
ഷഷ്ഠീ
कृष्टस्य
कृष्टयोः
कृष्टानाम्
സപ്തമീ
कृष्टे
कृष्टयोः
कृष्टेषु


മറ്റുള്ളവ