कृष्ट શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कृष्टः
कृष्टौ
कृष्टाः
સંબોધન
कृष्ट
कृष्टौ
कृष्टाः
દ્વિતીયા
कृष्टम्
कृष्टौ
कृष्टान्
તૃતીયા
कृष्टेन
कृष्टाभ्याम्
कृष्टैः
ચતુર્થી
कृष्टाय
कृष्टाभ्याम्
कृष्टेभ्यः
પંચમી
कृष्टात् / कृष्टाद्
कृष्टाभ्याम्
कृष्टेभ्यः
ષષ્ઠી
कृष्टस्य
कृष्टयोः
कृष्टानाम्
સપ્તમી
कृष्टे
कृष्टयोः
कृष्टेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कृष्टः
कृष्टौ
कृष्टाः
સંબોધન
कृष्ट
कृष्टौ
कृष्टाः
દ્વિતીયા
कृष्टम्
कृष्टौ
कृष्टान्
તૃતીયા
कृष्टेन
कृष्टाभ्याम्
कृष्टैः
ચતુર્થી
कृष्टाय
कृष्टाभ्याम्
कृष्टेभ्यः
પંચમી
कृष्टात् / कृष्टाद्
कृष्टाभ्याम्
कृष्टेभ्यः
ષષ્ઠી
कृष्टस्य
कृष्टयोः
कृष्टानाम्
સપ્તમી
कृष्टे
कृष्टयोः
कृष्टेषु


અન્ય