कृश ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कृशः
कृशौ
कृशाः
സംബോധന
कृश
कृशौ
कृशाः
ദ്വിതീയാ
कृशम्
कृशौ
कृशान्
തൃതീയാ
कृशेन
कृशाभ्याम्
कृशैः
ചതുർഥീ
कृशाय
कृशाभ्याम्
कृशेभ्यः
പഞ്ചമീ
कृशात् / कृशाद्
कृशाभ्याम्
कृशेभ्यः
ഷഷ്ഠീ
कृशस्य
कृशयोः
कृशानाम्
സപ്തമീ
कृशे
कृशयोः
कृशेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कृशः
कृशौ
कृशाः
സംബോധന
कृश
कृशौ
कृशाः
ദ്വിതീയാ
कृशम्
कृशौ
कृशान्
തൃതീയാ
कृशेन
कृशाभ्याम्
कृशैः
ചതുർഥീ
कृशाय
कृशाभ्याम्
कृशेभ्यः
പഞ്ചമീ
कृशात् / कृशाद्
कृशाभ्याम्
कृशेभ्यः
ഷഷ്ഠീ
कृशस्य
कृशयोः
कृशानाम्
സപ്തമീ
कृशे
कृशयोः
कृशेषु


മറ്റുള്ളവ