कृश શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कृशः
कृशौ
कृशाः
સંબોધન
कृश
कृशौ
कृशाः
દ્વિતીયા
कृशम्
कृशौ
कृशान्
તૃતીયા
कृशेन
कृशाभ्याम्
कृशैः
ચતુર્થી
कृशाय
कृशाभ्याम्
कृशेभ्यः
પંચમી
कृशात् / कृशाद्
कृशाभ्याम्
कृशेभ्यः
ષષ્ઠી
कृशस्य
कृशयोः
कृशानाम्
સપ્તમી
कृशे
कृशयोः
कृशेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कृशः
कृशौ
कृशाः
સંબોધન
कृश
कृशौ
कृशाः
દ્વિતીયા
कृशम्
कृशौ
कृशान्
તૃતીયા
कृशेन
कृशाभ्याम्
कृशैः
ચતુર્થી
कृशाय
कृशाभ्याम्
कृशेभ्यः
પંચમી
कृशात् / कृशाद्
कृशाभ्याम्
कृशेभ्यः
ષષ્ઠી
कृशस्य
कृशयोः
कृशानाम्
સપ્તમી
कृशे
कृशयोः
कृशेषु


અન્ય