कृश শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
कृशः
कृशौ
कृशाः
সম্বোধন
कृश
कृशौ
कृशाः
দ্বিতীয়া
कृशम्
कृशौ
कृशान्
তৃতীয়া
कृशेन
कृशाभ्याम्
कृशैः
চতুৰ্থী
कृशाय
कृशाभ्याम्
कृशेभ्यः
পঞ্চমী
कृशात् / कृशाद्
कृशाभ्याम्
कृशेभ्यः
ষষ্ঠী
कृशस्य
कृशयोः
कृशानाम्
সপ্তমী
कृशे
कृशयोः
कृशेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
कृशः
कृशौ
कृशाः
সম্বোধন
कृश
कृशौ
कृशाः
দ্বিতীয়া
कृशम्
कृशौ
कृशान्
তৃতীয়া
कृशेन
कृशाभ्याम्
कृशैः
চতুৰ্থী
कृशाय
कृशाभ्याम्
कृशेभ्यः
পঞ্চমী
कृशात् / कृशाद्
कृशाभ्याम्
कृशेभ्यः
ষষ্ঠী
कृशस्य
कृशयोः
कृशानाम्
সপ্তমী
कृशे
कृशयोः
कृशेषु


অন্য