कृत्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कृत्यः
कृत्यौ
कृत्याः
സംബോധന
कृत्य
कृत्यौ
कृत्याः
ദ്വിതീയാ
कृत्यम्
कृत्यौ
कृत्यान्
തൃതീയാ
कृत्येन
कृत्याभ्याम्
कृत्यैः
ചതുർഥീ
कृत्याय
कृत्याभ्याम्
कृत्येभ्यः
പഞ്ചമീ
कृत्यात् / कृत्याद्
कृत्याभ्याम्
कृत्येभ्यः
ഷഷ്ഠീ
कृत्यस्य
कृत्ययोः
कृत्यानाम्
സപ്തമീ
कृत्ये
कृत्ययोः
कृत्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कृत्यः
कृत्यौ
कृत्याः
സംബോധന
कृत्य
कृत्यौ
कृत्याः
ദ്വിതീയാ
कृत्यम्
कृत्यौ
कृत्यान्
തൃതീയാ
कृत्येन
कृत्याभ्याम्
कृत्यैः
ചതുർഥീ
कृत्याय
कृत्याभ्याम्
कृत्येभ्यः
പഞ്ചമീ
कृत्यात् / कृत्याद्
कृत्याभ्याम्
कृत्येभ्यः
ഷഷ്ഠീ
कृत्यस्य
कृत्ययोः
कृत्यानाम्
സപ്തമീ
कृत्ये
कृत्ययोः
कृत्येषु


മറ്റുള്ളവ