कृत्तिवासस् ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कृत्तिवासाः
कृत्तिवाससौ
कृत्तिवाससः
സംബോധന
कृत्तिवासः
कृत्तिवाससौ
कृत्तिवाससः
ദ്വിതീയാ
कृत्तिवाससम्
कृत्तिवाससौ
कृत्तिवाससः
തൃതീയാ
कृत्तिवाससा
कृत्तिवासोभ्याम्
कृत्तिवासोभिः
ചതുർഥീ
कृत्तिवाससे
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
പഞ്ചമീ
कृत्तिवाससः
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
ഷഷ്ഠീ
कृत्तिवाससः
कृत्तिवाससोः
कृत्तिवाससाम्
സപ്തമീ
कृत्तिवाससि
कृत्तिवाससोः
कृत्तिवासःसु / कृत्तिवासस्सु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कृत्तिवासाः
कृत्तिवाससौ
कृत्तिवाससः
സംബോധന
कृत्तिवासः
कृत्तिवाससौ
कृत्तिवाससः
ദ്വിതീയാ
कृत्तिवाससम्
कृत्तिवाससौ
कृत्तिवाससः
തൃതീയാ
कृत्तिवाससा
कृत्तिवासोभ्याम्
कृत्तिवासोभिः
ചതുർഥീ
कृत्तिवाससे
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
പഞ്ചമീ
कृत्तिवाससः
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
ഷഷ്ഠീ
कृत्तिवाससः
कृत्तिवाससोः
कृत्तिवाससाम्
സപ്തമീ
कृत्तिवाससि
कृत्तिवाससोः
कृत्तिवासःसु / कृत्तिवासस्सु


മറ്റുള്ളവ