कृत्तिवासस् શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कृत्तिवासाः
कृत्तिवाससौ
कृत्तिवाससः
સંબોધન
कृत्तिवासः
कृत्तिवाससौ
कृत्तिवाससः
દ્વિતીયા
कृत्तिवाससम्
कृत्तिवाससौ
कृत्तिवाससः
તૃતીયા
कृत्तिवाससा
कृत्तिवासोभ्याम्
कृत्तिवासोभिः
ચતુર્થી
कृत्तिवाससे
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
પંચમી
कृत्तिवाससः
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
ષષ્ઠી
कृत्तिवाससः
कृत्तिवाससोः
कृत्तिवाससाम्
સપ્તમી
कृत्तिवाससि
कृत्तिवाससोः
कृत्तिवासःसु / कृत्तिवासस्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कृत्तिवासाः
कृत्तिवाससौ
कृत्तिवाससः
સંબોધન
कृत्तिवासः
कृत्तिवाससौ
कृत्तिवाससः
દ્વિતીયા
कृत्तिवाससम्
कृत्तिवाससौ
कृत्तिवाससः
તૃતીયા
कृत्तिवाससा
कृत्तिवासोभ्याम्
कृत्तिवासोभिः
ચતુર્થી
कृत्तिवाससे
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
પંચમી
कृत्तिवाससः
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
ષષ્ઠી
कृत्तिवाससः
कृत्तिवाससोः
कृत्तिवाससाम्
સપ્તમી
कृत्तिवाससि
कृत्तिवाससोः
कृत्तिवासःसु / कृत्तिवासस्सु


અન્ય