कृत्त શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कृत्तः
कृत्तौ
कृत्ताः
સંબોધન
कृत्त
कृत्तौ
कृत्ताः
દ્વિતીયા
कृत्तम्
कृत्तौ
कृत्तान्
તૃતીયા
कृत्तेन
कृत्ताभ्याम्
कृत्तैः
ચતુર્થી
कृत्ताय
कृत्ताभ्याम्
कृत्तेभ्यः
પંચમી
कृत्तात् / कृत्ताद्
कृत्ताभ्याम्
कृत्तेभ्यः
ષષ્ઠી
कृत्तस्य
कृत्तयोः
कृत्तानाम्
સપ્તમી
कृत्ते
कृत्तयोः
कृत्तेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कृत्तः
कृत्तौ
कृत्ताः
સંબોધન
कृत्त
कृत्तौ
कृत्ताः
દ્વિતીયા
कृत्तम्
कृत्तौ
कृत्तान्
તૃતીયા
कृत्तेन
कृत्ताभ्याम्
कृत्तैः
ચતુર્થી
कृत्ताय
कृत्ताभ्याम्
कृत्तेभ्यः
પંચમી
कृत्तात् / कृत्ताद्
कृत्ताभ्याम्
कृत्तेभ्यः
ષષ્ઠી
कृत्तस्य
कृत्तयोः
कृत्तानाम्
સપ્તમી
कृत्ते
कृत्तयोः
कृत्तेषु


અન્ય