कृण्वित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कृण्वितः
कृण्वितौ
कृण्विताः
સંબોધન
कृण्वित
कृण्वितौ
कृण्विताः
દ્વિતીયા
कृण्वितम्
कृण्वितौ
कृण्वितान्
તૃતીયા
कृण्वितेन
कृण्विताभ्याम्
कृण्वितैः
ચતુર્થી
कृण्विताय
कृण्विताभ्याम्
कृण्वितेभ्यः
પંચમી
कृण्वितात् / कृण्विताद्
कृण्विताभ्याम्
कृण्वितेभ्यः
ષષ્ઠી
कृण्वितस्य
कृण्वितयोः
कृण्वितानाम्
સપ્તમી
कृण्विते
कृण्वितयोः
कृण्वितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कृण्वितः
कृण्वितौ
कृण्विताः
સંબોધન
कृण्वित
कृण्वितौ
कृण्विताः
દ્વિતીયા
कृण्वितम्
कृण्वितौ
कृण्वितान्
તૃતીયા
कृण्वितेन
कृण्विताभ्याम्
कृण्वितैः
ચતુર્થી
कृण्विताय
कृण्विताभ्याम्
कृण्वितेभ्यः
પંચમી
कृण्वितात् / कृण्विताद्
कृण्विताभ्याम्
कृण्वितेभ्यः
ષષ્ઠી
कृण्वितस्य
कृण्वितयोः
कृण्वितानाम्
સપ્તમી
कृण्विते
कृण्वितयोः
कृण्वितेषु


અન્ય