कृण्वनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कृण्वनीयः
कृण्वनीयौ
कृण्वनीयाः
സംബോധന
कृण्वनीय
कृण्वनीयौ
कृण्वनीयाः
ദ്വിതീയാ
कृण्वनीयम्
कृण्वनीयौ
कृण्वनीयान्
തൃതീയാ
कृण्वनीयेन
कृण्वनीयाभ्याम्
कृण्वनीयैः
ചതുർഥീ
कृण्वनीयाय
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
പഞ്ചമീ
कृण्वनीयात् / कृण्वनीयाद्
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
ഷഷ്ഠീ
कृण्वनीयस्य
कृण्वनीययोः
कृण्वनीयानाम्
സപ്തമീ
कृण्वनीये
कृण्वनीययोः
कृण्वनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कृण्वनीयः
कृण्वनीयौ
कृण्वनीयाः
സംബോധന
कृण्वनीय
कृण्वनीयौ
कृण्वनीयाः
ദ്വിതീയാ
कृण्वनीयम्
कृण्वनीयौ
कृण्वनीयान्
തൃതീയാ
कृण्वनीयेन
कृण्वनीयाभ्याम्
कृण्वनीयैः
ചതുർഥീ
कृण्वनीयाय
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
പഞ്ചമീ
कृण्वनीयात् / कृण्वनीयाद्
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
ഷഷ്ഠീ
कृण्वनीयस्य
कृण्वनीययोः
कृण्वनीयानाम्
സപ്തമീ
कृण्वनीये
कृण्वनीययोः
कृण्वनीयेषु


മറ്റുള്ളവ