कृण्वनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कृण्वनीयः
कृण्वनीयौ
कृण्वनीयाः
સંબોધન
कृण्वनीय
कृण्वनीयौ
कृण्वनीयाः
દ્વિતીયા
कृण्वनीयम्
कृण्वनीयौ
कृण्वनीयान्
તૃતીયા
कृण्वनीयेन
कृण्वनीयाभ्याम्
कृण्वनीयैः
ચતુર્થી
कृण्वनीयाय
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
પંચમી
कृण्वनीयात् / कृण्वनीयाद्
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
ષષ્ઠી
कृण्वनीयस्य
कृण्वनीययोः
कृण्वनीयानाम्
સપ્તમી
कृण्वनीये
कृण्वनीययोः
कृण्वनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कृण्वनीयः
कृण्वनीयौ
कृण्वनीयाः
સંબોધન
कृण्वनीय
कृण्वनीयौ
कृण्वनीयाः
દ્વિતીયા
कृण्वनीयम्
कृण्वनीयौ
कृण्वनीयान्
તૃતીયા
कृण्वनीयेन
कृण्वनीयाभ्याम्
कृण्वनीयैः
ચતુર્થી
कृण्वनीयाय
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
પંચમી
कृण्वनीयात् / कृण्वनीयाद्
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
ષષ્ઠી
कृण्वनीयस्य
कृण्वनीययोः
कृण्वनीयानाम्
સપ્તમી
कृण्वनीये
कृण्वनीययोः
कृण्वनीयेषु


અન્ય