कृण्वनीय শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
कृण्वनीयः
कृण्वनीयौ
कृण्वनीयाः
সম্বোধন
कृण्वनीय
कृण्वनीयौ
कृण्वनीयाः
দ্বিতীয়া
कृण्वनीयम्
कृण्वनीयौ
कृण्वनीयान्
তৃতীয়া
कृण्वनीयेन
कृण्वनीयाभ्याम्
कृण्वनीयैः
চতুৰ্থী
कृण्वनीयाय
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
পঞ্চমী
कृण्वनीयात् / कृण्वनीयाद्
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
ষষ্ঠী
कृण्वनीयस्य
कृण्वनीययोः
कृण्वनीयानाम्
সপ্তমী
कृण्वनीये
कृण्वनीययोः
कृण्वनीयेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
कृण्वनीयः
कृण्वनीयौ
कृण्वनीयाः
সম্বোধন
कृण्वनीय
कृण्वनीयौ
कृण्वनीयाः
দ্বিতীয়া
कृण्वनीयम्
कृण्वनीयौ
कृण्वनीयान्
তৃতীয়া
कृण्वनीयेन
कृण्वनीयाभ्याम्
कृण्वनीयैः
চতুৰ্থী
कृण्वनीयाय
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
পঞ্চমী
कृण्वनीयात् / कृण्वनीयाद्
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
ষষ্ঠী
कृण्वनीयस्य
कृण्वनीययोः
कृण्वनीयानाम्
সপ্তমী
कृण्वनीये
कृण्वनीययोः
कृण्वनीयेषु


অন্য