कृडितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कृडितव्यः
कृडितव्यौ
कृडितव्याः
സംബോധന
कृडितव्य
कृडितव्यौ
कृडितव्याः
ദ്വിതീയാ
कृडितव्यम्
कृडितव्यौ
कृडितव्यान्
തൃതീയാ
कृडितव्येन
कृडितव्याभ्याम्
कृडितव्यैः
ചതുർഥീ
कृडितव्याय
कृडितव्याभ्याम्
कृडितव्येभ्यः
പഞ്ചമീ
कृडितव्यात् / कृडितव्याद्
कृडितव्याभ्याम्
कृडितव्येभ्यः
ഷഷ്ഠീ
कृडितव्यस्य
कृडितव्ययोः
कृडितव्यानाम्
സപ്തമീ
कृडितव्ये
कृडितव्ययोः
कृडितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कृडितव्यः
कृडितव्यौ
कृडितव्याः
സംബോധന
कृडितव्य
कृडितव्यौ
कृडितव्याः
ദ്വിതീയാ
कृडितव्यम्
कृडितव्यौ
कृडितव्यान्
തൃതീയാ
कृडितव्येन
कृडितव्याभ्याम्
कृडितव्यैः
ചതുർഥീ
कृडितव्याय
कृडितव्याभ्याम्
कृडितव्येभ्यः
പഞ്ചമീ
कृडितव्यात् / कृडितव्याद्
कृडितव्याभ्याम्
कृडितव्येभ्यः
ഷഷ്ഠീ
कृडितव्यस्य
कृडितव्ययोः
कृडितव्यानाम्
സപ്തമീ
कृडितव्ये
कृडितव्ययोः
कृडितव्येषु


മറ്റുള്ളവ