कृडितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कृडितव्यः
कृडितव्यौ
कृडितव्याः
સંબોધન
कृडितव्य
कृडितव्यौ
कृडितव्याः
દ્વિતીયા
कृडितव्यम्
कृडितव्यौ
कृडितव्यान्
તૃતીયા
कृडितव्येन
कृडितव्याभ्याम्
कृडितव्यैः
ચતુર્થી
कृडितव्याय
कृडितव्याभ्याम्
कृडितव्येभ्यः
પંચમી
कृडितव्यात् / कृडितव्याद्
कृडितव्याभ्याम्
कृडितव्येभ्यः
ષષ્ઠી
कृडितव्यस्य
कृडितव्ययोः
कृडितव्यानाम्
સપ્તમી
कृडितव्ये
कृडितव्ययोः
कृडितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कृडितव्यः
कृडितव्यौ
कृडितव्याः
સંબોધન
कृडितव्य
कृडितव्यौ
कृडितव्याः
દ્વિતીયા
कृडितव्यम्
कृडितव्यौ
कृडितव्यान्
તૃતીયા
कृडितव्येन
कृडितव्याभ्याम्
कृडितव्यैः
ચતુર્થી
कृडितव्याय
कृडितव्याभ्याम्
कृडितव्येभ्यः
પંચમી
कृडितव्यात् / कृडितव्याद्
कृडितव्याभ्याम्
कृडितव्येभ्यः
ષષ્ઠી
कृडितव्यस्य
कृडितव्ययोः
कृडितव्यानाम्
સપ્તમી
कृडितव्ये
कृडितव्ययोः
कृडितव्येषु


અન્ય