कृडनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कृडनीयः
कृडनीयौ
कृडनीयाः
സംബോധന
कृडनीय
कृडनीयौ
कृडनीयाः
ദ്വിതീയാ
कृडनीयम्
कृडनीयौ
कृडनीयान्
തൃതീയാ
कृडनीयेन
कृडनीयाभ्याम्
कृडनीयैः
ചതുർഥീ
कृडनीयाय
कृडनीयाभ्याम्
कृडनीयेभ्यः
പഞ്ചമീ
कृडनीयात् / कृडनीयाद्
कृडनीयाभ्याम्
कृडनीयेभ्यः
ഷഷ്ഠീ
कृडनीयस्य
कृडनीययोः
कृडनीयानाम्
സപ്തമീ
कृडनीये
कृडनीययोः
कृडनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कृडनीयः
कृडनीयौ
कृडनीयाः
സംബോധന
कृडनीय
कृडनीयौ
कृडनीयाः
ദ്വിതീയാ
कृडनीयम्
कृडनीयौ
कृडनीयान्
തൃതീയാ
कृडनीयेन
कृडनीयाभ्याम्
कृडनीयैः
ചതുർഥീ
कृडनीयाय
कृडनीयाभ्याम्
कृडनीयेभ्यः
പഞ്ചമീ
कृडनीयात् / कृडनीयाद्
कृडनीयाभ्याम्
कृडनीयेभ्यः
ഷഷ്ഠീ
कृडनीयस्य
कृडनीययोः
कृडनीयानाम्
സപ്തമീ
कृडनीये
कृडनीययोः
कृडनीयेषु


മറ്റുള്ളവ