कृडनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कृडनीयः
कृडनीयौ
कृडनीयाः
સંબોધન
कृडनीय
कृडनीयौ
कृडनीयाः
દ્વિતીયા
कृडनीयम्
कृडनीयौ
कृडनीयान्
તૃતીયા
कृडनीयेन
कृडनीयाभ्याम्
कृडनीयैः
ચતુર્થી
कृडनीयाय
कृडनीयाभ्याम्
कृडनीयेभ्यः
પંચમી
कृडनीयात् / कृडनीयाद्
कृडनीयाभ्याम्
कृडनीयेभ्यः
ષષ્ઠી
कृडनीयस्य
कृडनीययोः
कृडनीयानाम्
સપ્તમી
कृडनीये
कृडनीययोः
कृडनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कृडनीयः
कृडनीयौ
कृडनीयाः
સંબોધન
कृडनीय
कृडनीयौ
कृडनीयाः
દ્વિતીયા
कृडनीयम्
कृडनीयौ
कृडनीयान्
તૃતીયા
कृडनीयेन
कृडनीयाभ्याम्
कृडनीयैः
ચતુર્થી
कृडनीयाय
कृडनीयाभ्याम्
कृडनीयेभ्यः
પંચમી
कृडनीयात् / कृडनीयाद्
कृडनीयाभ्याम्
कृडनीयेभ्यः
ષષ્ઠી
कृडनीयस्य
कृडनीययोः
कृडनीयानाम्
સપ્તમી
कृडनीये
कृडनीययोः
कृडनीयेषु


અન્ય