कृडनीय শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
कृडनीयः
कृडनीयौ
कृडनीयाः
সম্বোধন
कृडनीय
कृडनीयौ
कृडनीयाः
দ্বিতীয়া
कृडनीयम्
कृडनीयौ
कृडनीयान्
তৃতীয়া
कृडनीयेन
कृडनीयाभ्याम्
कृडनीयैः
চতুৰ্থী
कृडनीयाय
कृडनीयाभ्याम्
कृडनीयेभ्यः
পঞ্চমী
कृडनीयात् / कृडनीयाद्
कृडनीयाभ्याम्
कृडनीयेभ्यः
ষষ্ঠী
कृडनीयस्य
कृडनीययोः
कृडनीयानाम्
সপ্তমী
कृडनीये
कृडनीययोः
कृडनीयेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
कृडनीयः
कृडनीयौ
कृडनीयाः
সম্বোধন
कृडनीय
कृडनीयौ
कृडनीयाः
দ্বিতীয়া
कृडनीयम्
कृडनीयौ
कृडनीयान्
তৃতীয়া
कृडनीयेन
कृडनीयाभ्याम्
कृडनीयैः
চতুৰ্থী
कृडनीयाय
कृडनीयाभ्याम्
कृडनीयेभ्यः
পঞ্চমী
कृडनीयात् / कृडनीयाद्
कृडनीयाभ्याम्
कृडनीयेभ्यः
ষষ্ঠী
कृडनीयस्य
कृडनीययोः
कृडनीयानाम्
সপ্তমী
कृडनीये
कृडनीययोः
कृडनीयेषु


অন্য