कृकलास ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कृकलासः
कृकलासौ
कृकलासाः
സംബോധന
कृकलास
कृकलासौ
कृकलासाः
ദ്വിതീയാ
कृकलासम्
कृकलासौ
कृकलासान्
തൃതീയാ
कृकलासेन
कृकलासाभ्याम्
कृकलासैः
ചതുർഥീ
कृकलासाय
कृकलासाभ्याम्
कृकलासेभ्यः
പഞ്ചമീ
कृकलासात् / कृकलासाद्
कृकलासाभ्याम्
कृकलासेभ्यः
ഷഷ്ഠീ
कृकलासस्य
कृकलासयोः
कृकलासानाम्
സപ്തമീ
कृकलासे
कृकलासयोः
कृकलासेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कृकलासः
कृकलासौ
कृकलासाः
സംബോധന
कृकलास
कृकलासौ
कृकलासाः
ദ്വിതീയാ
कृकलासम्
कृकलासौ
कृकलासान्
തൃതീയാ
कृकलासेन
कृकलासाभ्याम्
कृकलासैः
ചതുർഥീ
कृकलासाय
कृकलासाभ्याम्
कृकलासेभ्यः
പഞ്ചമീ
कृकलासात् / कृकलासाद्
कृकलासाभ्याम्
कृकलासेभ्यः
ഷഷ്ഠീ
कृकलासस्य
कृकलासयोः
कृकलासानाम्
സപ്തമീ
कृकलासे
कृकलासयोः
कृकलासेषु