कृकलास શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कृकलासः
कृकलासौ
कृकलासाः
સંબોધન
कृकलास
कृकलासौ
कृकलासाः
દ્વિતીયા
कृकलासम्
कृकलासौ
कृकलासान्
તૃતીયા
कृकलासेन
कृकलासाभ्याम्
कृकलासैः
ચતુર્થી
कृकलासाय
कृकलासाभ्याम्
कृकलासेभ्यः
પંચમી
कृकलासात् / कृकलासाद्
कृकलासाभ्याम्
कृकलासेभ्यः
ષષ્ઠી
कृकलासस्य
कृकलासयोः
कृकलासानाम्
સપ્તમી
कृकलासे
कृकलासयोः
कृकलासेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कृकलासः
कृकलासौ
कृकलासाः
સંબોધન
कृकलास
कृकलासौ
कृकलासाः
દ્વિતીયા
कृकलासम्
कृकलासौ
कृकलासान्
તૃતીયા
कृकलासेन
कृकलासाभ्याम्
कृकलासैः
ચતુર્થી
कृकलासाय
कृकलासाभ्याम्
कृकलासेभ्यः
પંચમી
कृकलासात् / कृकलासाद्
कृकलासाभ्याम्
कृकलासेभ्यः
ષષ્ઠી
कृकलासस्य
कृकलासयोः
कृकलासानाम्
સપ્તમી
कृकलासे
कृकलासयोः
कृकलासेषु