कृकर ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कृकरः
कृकरौ
कृकराः
സംബോധന
कृकर
कृकरौ
कृकराः
ദ്വിതീയാ
कृकरम्
कृकरौ
कृकरान्
തൃതീയാ
कृकरेण
कृकराभ्याम्
कृकरैः
ചതുർഥീ
कृकराय
कृकराभ्याम्
कृकरेभ्यः
പഞ്ചമീ
कृकरात् / कृकराद्
कृकराभ्याम्
कृकरेभ्यः
ഷഷ്ഠീ
कृकरस्य
कृकरयोः
कृकराणाम्
സപ്തമീ
कृकरे
कृकरयोः
कृकरेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कृकरः
कृकरौ
कृकराः
സംബോധന
कृकर
कृकरौ
कृकराः
ദ്വിതീയാ
कृकरम्
कृकरौ
कृकरान्
തൃതീയാ
कृकरेण
कृकराभ्याम्
कृकरैः
ചതുർഥീ
कृकराय
कृकराभ्याम्
कृकरेभ्यः
പഞ്ചമീ
कृकरात् / कृकराद्
कृकराभ्याम्
कृकरेभ्यः
ഷഷ്ഠീ
कृकरस्य
कृकरयोः
कृकराणाम्
സപ്തമീ
कृकरे
कृकरयोः
कृकरेषु