कृकर શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कृकरः
कृकरौ
कृकराः
સંબોધન
कृकर
कृकरौ
कृकराः
દ્વિતીયા
कृकरम्
कृकरौ
कृकरान्
તૃતીયા
कृकरेण
कृकराभ्याम्
कृकरैः
ચતુર્થી
कृकराय
कृकराभ्याम्
कृकरेभ्यः
પંચમી
कृकरात् / कृकराद्
कृकराभ्याम्
कृकरेभ्यः
ષષ્ઠી
कृकरस्य
कृकरयोः
कृकराणाम्
સપ્તમી
कृकरे
कृकरयोः
कृकरेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कृकरः
कृकरौ
कृकराः
સંબોધન
कृकर
कृकरौ
कृकराः
દ્વિતીયા
कृकरम्
कृकरौ
कृकरान्
તૃતીયા
कृकरेण
कृकराभ्याम्
कृकरैः
ચતુર્થી
कृकराय
कृकराभ्याम्
कृकरेभ्यः
પંચમી
कृकरात् / कृकराद्
कृकराभ्याम्
कृकरेभ्यः
ષષ્ઠી
कृकरस्य
कृकरयोः
कृकराणाम्
સપ્તમી
कृकरे
कृकरयोः
कृकरेषु