कूलित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कूलितः
कूलितौ
कूलिताः
സംബോധന
कूलित
कूलितौ
कूलिताः
ദ്വിതീയാ
कूलितम्
कूलितौ
कूलितान्
തൃതീയാ
कूलितेन
कूलिताभ्याम्
कूलितैः
ചതുർഥീ
कूलिताय
कूलिताभ्याम्
कूलितेभ्यः
പഞ്ചമീ
कूलितात् / कूलिताद्
कूलिताभ्याम्
कूलितेभ्यः
ഷഷ്ഠീ
कूलितस्य
कूलितयोः
कूलितानाम्
സപ്തമീ
कूलिते
कूलितयोः
कूलितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कूलितः
कूलितौ
कूलिताः
സംബോധന
कूलित
कूलितौ
कूलिताः
ദ്വിതീയാ
कूलितम्
कूलितौ
कूलितान्
തൃതീയാ
कूलितेन
कूलिताभ्याम्
कूलितैः
ചതുർഥീ
कूलिताय
कूलिताभ्याम्
कूलितेभ्यः
പഞ്ചമീ
कूलितात् / कूलिताद्
कूलिताभ्याम्
कूलितेभ्यः
ഷഷ്ഠീ
कूलितस्य
कूलितयोः
कूलितानाम्
സപ്തമീ
कूलिते
कूलितयोः
कूलितेषु


മറ്റുള്ളവ