कूलित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कूलितः
कूलितौ
कूलिताः
સંબોધન
कूलित
कूलितौ
कूलिताः
દ્વિતીયા
कूलितम्
कूलितौ
कूलितान्
તૃતીયા
कूलितेन
कूलिताभ्याम्
कूलितैः
ચતુર્થી
कूलिताय
कूलिताभ्याम्
कूलितेभ्यः
પંચમી
कूलितात् / कूलिताद्
कूलिताभ्याम्
कूलितेभ्यः
ષષ્ઠી
कूलितस्य
कूलितयोः
कूलितानाम्
સપ્તમી
कूलिते
कूलितयोः
कूलितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कूलितः
कूलितौ
कूलिताः
સંબોધન
कूलित
कूलितौ
कूलिताः
દ્વિતીયા
कूलितम्
कूलितौ
कूलितान्
તૃતીયા
कूलितेन
कूलिताभ्याम्
कूलितैः
ચતુર્થી
कूलिताय
कूलिताभ्याम्
कूलितेभ्यः
પંચમી
कूलितात् / कूलिताद्
कूलिताभ्याम्
कूलितेभ्यः
ષષ્ઠી
कूलितस्य
कूलितयोः
कूलितानाम्
સપ્તમી
कूलिते
कूलितयोः
कूलितेषु


અન્ય