कूलास શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कूलासः
कूलासौ
कूलासाः
સંબોધન
कूलास
कूलासौ
कूलासाः
દ્વિતીયા
कूलासम्
कूलासौ
कूलासान्
તૃતીયા
कूलासेन
कूलासाभ्याम्
कूलासैः
ચતુર્થી
कूलासाय
कूलासाभ्याम्
कूलासेभ्यः
પંચમી
कूलासात् / कूलासाद्
कूलासाभ्याम्
कूलासेभ्यः
ષષ્ઠી
कूलासस्य
कूलासयोः
कूलासानाम्
સપ્તમી
कूलासे
कूलासयोः
कूलासेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कूलासः
कूलासौ
कूलासाः
સંબોધન
कूलास
कूलासौ
कूलासाः
દ્વિતીયા
कूलासम्
कूलासौ
कूलासान्
તૃતીયા
कूलासेन
कूलासाभ्याम्
कूलासैः
ચતુર્થી
कूलासाय
कूलासाभ्याम्
कूलासेभ्यः
પંચમી
कूलासात् / कूलासाद्
कूलासाभ्याम्
कूलासेभ्यः
ષષ્ઠી
कूलासस्य
कूलासयोः
कूलासानाम्
સપ્તમી
कूलासे
कूलासयोः
कूलासेषु