कूर्दनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कूर्दनीयः
कूर्दनीयौ
कूर्दनीयाः
സംബോധന
कूर्दनीय
कूर्दनीयौ
कूर्दनीयाः
ദ്വിതീയാ
कूर्दनीयम्
कूर्दनीयौ
कूर्दनीयान्
തൃതീയാ
कूर्दनीयेन
कूर्दनीयाभ्याम्
कूर्दनीयैः
ചതുർഥീ
कूर्दनीयाय
कूर्दनीयाभ्याम्
कूर्दनीयेभ्यः
പഞ്ചമീ
कूर्दनीयात् / कूर्दनीयाद्
कूर्दनीयाभ्याम्
कूर्दनीयेभ्यः
ഷഷ്ഠീ
कूर्दनीयस्य
कूर्दनीययोः
कूर्दनीयानाम्
സപ്തമീ
कूर्दनीये
कूर्दनीययोः
कूर्दनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कूर्दनीयः
कूर्दनीयौ
कूर्दनीयाः
സംബോധന
कूर्दनीय
कूर्दनीयौ
कूर्दनीयाः
ദ്വിതീയാ
कूर्दनीयम्
कूर्दनीयौ
कूर्दनीयान्
തൃതീയാ
कूर्दनीयेन
कूर्दनीयाभ्याम्
कूर्दनीयैः
ചതുർഥീ
कूर्दनीयाय
कूर्दनीयाभ्याम्
कूर्दनीयेभ्यः
പഞ്ചമീ
कूर्दनीयात् / कूर्दनीयाद्
कूर्दनीयाभ्याम्
कूर्दनीयेभ्यः
ഷഷ്ഠീ
कूर्दनीयस्य
कूर्दनीययोः
कूर्दनीयानाम्
സപ്തമീ
कूर्दनीये
कूर्दनीययोः
कूर्दनीयेषु


മറ്റുള്ളവ