कूर्दनीय শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
कूर्दनीयः
कूर्दनीयौ
कूर्दनीयाः
সম্বোধন
कूर्दनीय
कूर्दनीयौ
कूर्दनीयाः
দ্বিতীয়া
कूर्दनीयम्
कूर्दनीयौ
कूर्दनीयान्
তৃতীয়া
कूर्दनीयेन
कूर्दनीयाभ्याम्
कूर्दनीयैः
চতুৰ্থী
कूर्दनीयाय
कूर्दनीयाभ्याम्
कूर्दनीयेभ्यः
পঞ্চমী
कूर्दनीयात् / कूर्दनीयाद्
कूर्दनीयाभ्याम्
कूर्दनीयेभ्यः
ষষ্ঠী
कूर्दनीयस्य
कूर्दनीययोः
कूर्दनीयानाम्
সপ্তমী
कूर्दनीये
कूर्दनीययोः
कूर्दनीयेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
कूर्दनीयः
कूर्दनीयौ
कूर्दनीयाः
সম্বোধন
कूर्दनीय
कूर्दनीयौ
कूर्दनीयाः
দ্বিতীয়া
कूर्दनीयम्
कूर्दनीयौ
कूर्दनीयान्
তৃতীয়া
कूर्दनीयेन
कूर्दनीयाभ्याम्
कूर्दनीयैः
চতুৰ্থী
कूर्दनीयाय
कूर्दनीयाभ्याम्
कूर्दनीयेभ्यः
পঞ্চমী
कूर्दनीयात् / कूर्दनीयाद्
कूर्दनीयाभ्याम्
कूर्दनीयेभ्यः
ষষ্ঠী
कूर्दनीयस्य
कूर्दनीययोः
कूर्दनीयानाम्
সপ্তমী
कूर्दनीये
कूर्दनीययोः
कूर्दनीयेषु


অন্য