कूपी ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कूपी
कूप्यौ
कूप्यः
സംബോധന
कूपि
कूप्यौ
कूप्यः
ദ്വിതീയാ
कूपीम्
कूप्यौ
कूपीः
തൃതീയാ
कूप्या
कूपीभ्याम्
कूपीभिः
ചതുർഥീ
कूप्यै
कूपीभ्याम्
कूपीभ्यः
പഞ്ചമീ
कूप्याः
कूपीभ्याम्
कूपीभ्यः
ഷഷ്ഠീ
कूप्याः
कूप्योः
कूपीनाम्
സപ്തമീ
कूप्याम्
कूप्योः
कूपीषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कूपी
कूप्यौ
कूप्यः
സംബോധന
कूपि
कूप्यौ
कूप्यः
ദ്വിതീയാ
कूपीम्
कूप्यौ
कूपीः
തൃതീയാ
कूप्या
कूपीभ्याम्
कूपीभिः
ചതുർഥീ
कूप्यै
कूपीभ्याम्
कूपीभ्यः
പഞ്ചമീ
कूप्याः
कूपीभ्याम्
कूपीभ्यः
ഷഷ്ഠീ
कूप्याः
कूप्योः
कूपीनाम्
സപ്തമീ
कूप्याम्
कूप्योः
कूपीषु


മറ്റുള്ളവ