कूपी શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कूपी
कूप्यौ
कूप्यः
સંબોધન
कूपि
कूप्यौ
कूप्यः
દ્વિતીયા
कूपीम्
कूप्यौ
कूपीः
તૃતીયા
कूप्या
कूपीभ्याम्
कूपीभिः
ચતુર્થી
कूप्यै
कूपीभ्याम्
कूपीभ्यः
પંચમી
कूप्याः
कूपीभ्याम्
कूपीभ्यः
ષષ્ઠી
कूप्याः
कूप्योः
कूपीनाम्
સપ્તમી
कूप्याम्
कूप्योः
कूपीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कूपी
कूप्यौ
कूप्यः
સંબોધન
कूपि
कूप्यौ
कूप्यः
દ્વિતીયા
कूपीम्
कूप्यौ
कूपीः
તૃતીયા
कूप्या
कूपीभ्याम्
कूपीभिः
ચતુર્થી
कूप्यै
कूपीभ्याम्
कूपीभ्यः
પંચમી
कूप्याः
कूपीभ्याम्
कूपीभ्यः
ષષ્ઠી
कूप्याः
कूप्योः
कूपीनाम्
સપ્તમી
कूप्याम्
कूप्योः
कूपीषु


અન્ય