कूणनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कूणनीयः
कूणनीयौ
कूणनीयाः
સંબોધન
कूणनीय
कूणनीयौ
कूणनीयाः
દ્વિતીયા
कूणनीयम्
कूणनीयौ
कूणनीयान्
તૃતીયા
कूणनीयेन
कूणनीयाभ्याम्
कूणनीयैः
ચતુર્થી
कूणनीयाय
कूणनीयाभ्याम्
कूणनीयेभ्यः
પંચમી
कूणनीयात् / कूणनीयाद्
कूणनीयाभ्याम्
कूणनीयेभ्यः
ષષ્ઠી
कूणनीयस्य
कूणनीययोः
कूणनीयानाम्
સપ્તમી
कूणनीये
कूणनीययोः
कूणनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कूणनीयः
कूणनीयौ
कूणनीयाः
સંબોધન
कूणनीय
कूणनीयौ
कूणनीयाः
દ્વિતીયા
कूणनीयम्
कूणनीयौ
कूणनीयान्
તૃતીયા
कूणनीयेन
कूणनीयाभ्याम्
कूणनीयैः
ચતુર્થી
कूणनीयाय
कूणनीयाभ्याम्
कूणनीयेभ्यः
પંચમી
कूणनीयात् / कूणनीयाद्
कूणनीयाभ्याम्
कूणनीयेभ्यः
ષષ્ઠી
कूणनीयस्य
कूणनीययोः
कूणनीयानाम्
સપ્તમી
कूणनीये
कूणनीययोः
कूणनीयेषु


અન્ય