कूटस्थ ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कूटस्थः
कूटस्थौ
कूटस्थाः
സംബോധന
कूटस्थ
कूटस्थौ
कूटस्थाः
ദ്വിതീയാ
कूटस्थम्
कूटस्थौ
कूटस्थान्
തൃതീയാ
कूटस्थेन
कूटस्थाभ्याम्
कूटस्थैः
ചതുർഥീ
कूटस्थाय
कूटस्थाभ्याम्
कूटस्थेभ्यः
പഞ്ചമീ
कूटस्थात् / कूटस्थाद्
कूटस्थाभ्याम्
कूटस्थेभ्यः
ഷഷ്ഠീ
कूटस्थस्य
कूटस्थयोः
कूटस्थानाम्
സപ്തമീ
कूटस्थे
कूटस्थयोः
कूटस्थेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कूटस्थः
कूटस्थौ
कूटस्थाः
സംബോധന
कूटस्थ
कूटस्थौ
कूटस्थाः
ദ്വിതീയാ
कूटस्थम्
कूटस्थौ
कूटस्थान्
തൃതീയാ
कूटस्थेन
कूटस्थाभ्याम्
कूटस्थैः
ചതുർഥീ
कूटस्थाय
कूटस्थाभ्याम्
कूटस्थेभ्यः
പഞ്ചമീ
कूटस्थात् / कूटस्थाद्
कूटस्थाभ्याम्
कूटस्थेभ्यः
ഷഷ്ഠീ
कूटस्थस्य
कूटस्थयोः
कूटस्थानाम्
സപ്തമീ
कूटस्थे
कूटस्थयोः
कूटस्थेषु


മറ്റുള്ളവ