कूटक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कूटकः
कूटकौ
कूटकाः
സംബോധന
कूटक
कूटकौ
कूटकाः
ദ്വിതീയാ
कूटकम्
कूटकौ
कूटकान्
തൃതീയാ
कूटकेन
कूटकाभ्याम्
कूटकैः
ചതുർഥീ
कूटकाय
कूटकाभ्याम्
कूटकेभ्यः
പഞ്ചമീ
कूटकात् / कूटकाद्
कूटकाभ्याम्
कूटकेभ्यः
ഷഷ്ഠീ
कूटकस्य
कूटकयोः
कूटकानाम्
സപ്തമീ
कूटके
कूटकयोः
कूटकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कूटकः
कूटकौ
कूटकाः
സംബോധന
कूटक
कूटकौ
कूटकाः
ദ്വിതീയാ
कूटकम्
कूटकौ
कूटकान्
തൃതീയാ
कूटकेन
कूटकाभ्याम्
कूटकैः
ചതുർഥീ
कूटकाय
कूटकाभ्याम्
कूटकेभ्यः
പഞ്ചമീ
कूटकात् / कूटकाद्
कूटकाभ्याम्
कूटकेभ्यः
ഷഷ്ഠീ
कूटकस्य
कूटकयोः
कूटकानाम्
സപ്തമീ
कूटके
कूटकयोः
कूटकेषु


മറ്റുള്ളവ