कूटक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कूटकः
कूटकौ
कूटकाः
સંબોધન
कूटक
कूटकौ
कूटकाः
દ્વિતીયા
कूटकम्
कूटकौ
कूटकान्
તૃતીયા
कूटकेन
कूटकाभ्याम्
कूटकैः
ચતુર્થી
कूटकाय
कूटकाभ्याम्
कूटकेभ्यः
પંચમી
कूटकात् / कूटकाद्
कूटकाभ्याम्
कूटकेभ्यः
ષષ્ઠી
कूटकस्य
कूटकयोः
कूटकानाम्
સપ્તમી
कूटके
कूटकयोः
कूटकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कूटकः
कूटकौ
कूटकाः
સંબોધન
कूटक
कूटकौ
कूटकाः
દ્વિતીયા
कूटकम्
कूटकौ
कूटकान्
તૃતીયા
कूटकेन
कूटकाभ्याम्
कूटकैः
ચતુર્થી
कूटकाय
कूटकाभ्याम्
कूटकेभ्यः
પંચમી
कूटकात् / कूटकाद्
कूटकाभ्याम्
कूटकेभ्यः
ષષ્ઠી
कूटकस्य
कूटकयोः
कूटकानाम्
સપ્તમી
कूटके
कूटकयोः
कूटकेषु


અન્ય